Sri Bala Vinayakar

The name Ganesha is a Sanskrit compound, joining the words gana (gaṇa), meaning a group, multitude, or categorical system and isha (īśa), meaning lord or master. The word gaņa when associated with Ganesha is often taken to refer to the gaņas, a troop of semi-divine beings that form part of the retinue of Shiva, Ganesha’s father. The term more generally means a category, class, community, association, or corporation.Some commentators interpret the name “Lord of the Gaņas” to mean “Lord of Hosts” or “Lord of created categories”, such as the elements. Ganapati (गणपति; gaṇapati), a synonym for Ganesha, is a compound composed of gaṇa, meaning “group”, and pati, meaning “ruler” or “lord”. Though the earliest mention of the word Ganapati is found in hymn 2.23.1 of the 2nd-millennium BCE Rigveda, it is however uncertain that the Vedic term referred specifically to Ganesha. The Amarakosha, an early Sanskrit lexicon, lists eight synonyms of Ganesha: Vinayaka, Vighnarāja (equivalent to Vighnesha), Dvaimātura (one who has two mothers), Gaṇādhipa (equivalent to Ganapati and Ganesha), Ekadanta (one who has one tusk), Heramba, Lambodara (one who has a pot belly, or, literally, one who has a hanging belly), and Gajanana (gajānana); having the face of an elephant.

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

Ganesha Pancharatnam

Sri Ganesha Pancharatnam is a beautiful hymn comprising of five stanzas composed in the Pancha-Chamara metre in praise of Lord Ganesha by Sri Adi Shankaracharya.


श्रीमच्छङ्करभगवत्पादाः विरचितम्


॥श्रीगणेशपञ्चरत्नम्॥


मुदा करात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासलोकरक्षकम्।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम्॥१॥

नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम्॥२॥

समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम्।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम्॥३॥

अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं
कपोलदानवारणं भजे पुराणवारणम्॥४॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम्॥६॥

महागणेशपञ्चरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम्।
अरोगतां अदोषतां सुसाहितीं सुपुत्रतां
समीहितायुरष्टभूतिमभ्युपैति सोऽचिरात्॥६॥

CONTACT INFORMATION

Sri Sharadalayam, Sri Sharadambal Kovil, 218 - Race Course Road, Coimbatore – 641 018 | Phone: 0422-2220760

Contact Us